vendredi 21 août 2020

Vijnâna Bhairava Tantra 155 156 deuxième partie

Pin by Srikanth on Chakra | Asian sculptures, Indian sculpture ...


Suite vidéo (en-bas) et fin du commentaire de Shivopâdhyâya sur les verset 155 et 156 du Vijnâna Bhairava Tantra qui forment, avec le verset 154, les "sûtras du Mantra Hamsa" :

vrajet prāṇo viśej jīva icchayā kuṭilākṛtiḥ |
dīrghātmā sā mahādevī parakṣetram parāparā || 154 ||

asyām anucaran tiṣṭhan mahānandamaye 'dhvare |
tayā devyā samāviṣṭaḥ param bhairavam āpnuyāt || 155 ||

ṣaṭśatāni divā rātrau sahasrāṇyekaviṃśatiḥ |
japo devyāḥ samuddiṣṭaḥ sulabho durlabho jaḍaiḥ || 156 ||

Lien vers la première partie sur ces trois versets :
https://youtu.be/xtiNHzbLq08


Aucun commentaire:

Enregistrer un commentaire

Pas de commentaires anonymes, merci.

Related Posts Plugin for WordPress, Blogger...