dimanche 10 mai 2020

La méditation du vide absolu


Les Nishvâsa-kârikâ sont l'un des plus ancien tantras. Dans le chapitre 21 de sa "section sur la connaissance", on trouve cette méditation du vide décrite en sept versets :


niśreyanna ca dātavyaṃ jñānannāsti ataḥ param |
anādinidhanābhāvadurlakṣaṃ śūnyabhāvanā || 10 ||

tasmātsarvaprayatnena bhāvābhāvena lakṣayet |
tenedaṃ jñātaṃ suśroṇiryasya bhāvena matsthitiḥ || 11 ||

abhāvarakṣaṇārthāya bhāvajalpe mayā kṛtaḥ |
abhāvasya parityāgī bhāvopagatacetasaḥ || 12 ||

tāvadbhramati saṃsāre yadā bhāvanna vindati |
śrutismṛtyartha vākyaiśca kāvyālaṅkāraśobhanaiḥ || 13 ||

cintayā śabdaśāstrāṇāṃ saṃmūḍho yātyathogatim |
abhāvaśśūnyatāṃ yāti śūnyañcābhāva ucyate || 14 ||

abhāvo mokṣa ityukto bandhanaṃ bhāvakalpanā |
abhāvena sadā śūnye mano niścalatāṃ gatam || 15 ||

tato nirvāṇago dehī nilayaṃ yātyanāmaye || 15 1/2 ||

apadapadamagamyaṃ śuddhanirvāṇaśūnya-
muparivitatavyomaṃ vyāpinañcintayāmi |
yenābhyastasaśūnyanna punariha naro jāyate garbhavā *? 
sañcchinnaṃ pāśajālaṃ prakṛti viramate sṛṣṭibhāve nivṛttaḥ || 16 1/2 ||

ekāntaṃ śūnyabhūtaṃ paśukalarahitaṃ paśya nirvāṇaśūnya-
nnirmuktāśeṣabandhaiḥ kathitamihapadaṃ paśya nirvāṇabandhaiḥ |

idaṃ śūnyamidaṃ śūnyaṃ śūnyācchūnyaṃ parāparam |
śūnyādapi ca yacchūnyantacchūnyantu nirāmayam || 17 1/2 ||


"Le non-être (abhâva) est la délivrance".
Idée critiquée et méditation condamnée dans Spandakârikâ, 12.

Aucun commentaire:

Enregistrer un commentaire

Pas de commentaires anonymes, merci.

Related Posts Plugin for WordPress, Blogger...