samedi 14 décembre 2019

Le Mantra de la Shakti à l'état pur

Dans la tradition Kaula, il existe un Mantra en forme de rituel qui est une adoration de toutes les déesses du Temple de la Déesse, Shrîchakra en sanskrit, forme pure du corps avec toutes ses énergies.

Résultat de recherche d'images pour "shricakra 3D""

Ce Mantra en forme de "guirlande", où l'on énonce en continue, est appelé "Hymne de la guirlande pareil à une épée" ou "Hymne de la Shakti à l'état pur". C'est une pratique brève, considérée par la tradition comme étant la crème de la crème, le coeur du Coeur de la Yoginî.

Voici le Mantra récité :



Voici en sanskrit, extrait du tantra principiel (mûla-sûtra) de la tradition, le Vâmaka-îshvara Tantram :

hrīṃkārāsanagarbhitānalaśikhāṃ sauḥ klīṃ kalāṃ bibhratīṃ sauvarṇāmbaradhāriṇīṃ varasudhādhautāṃ trinetrojjvalām । vande pustakapāśamaṅkuśadharāṃ sragbhūṣitāmujjvalāṃ tvāṃ gaurīṃ tripurāṃ parātparakalāṃ śrīcakrasañcāriṇīm ॥ 

om asya śrī śuddhaśaktimālāmahāmantrasya, upasthendriyādhiṣṭhāyī varuṇāditya ṛṣayaḥ devī gāyatrī chandaḥ sātvika kakārabhaṭṭārakapīṭhasthita kāmeśvarāṅkanilayā mahākāmeśvarī śrī lalitā bhaṭṭārikā devatā, aiṃ bījaṃ klīṃ śaktiḥ, sauḥ kīlakaṃ mama khaḍgasiddhyarthe sarvābhīṣṭasiddhyarthe jape viniyogaḥ ॥ 

kara nyāsaṃ :

aiṃ aṅguṣṭhabhyam namaḥ 
klīṃ tharjanībhyam namaḥ 
sauḥ madhyamabhyam namaḥ 
sauḥ anāmikābhyam namaḥ 
klīṃ kaniṣṭhākabhyam namaḥ 
aiṃ kara thala kara pṛṣṭhabhyam namaḥ

aṅga nyāsaṃ :

aiṃ hṛdayaya namaḥ 
klīṃ śirase svaha 
sauḥ śikhāyayai vaushat 
sauḥ kavachaya hūm 
klīṃ netra trayaya vaushat 
aiṃ astraya phat 
bhūr bhuva suva om iti dig bandha

dhyānam :

āraktābhāntriṇetrāmaruṇimavasanāṃ ratnatāṭaṅkaramyām hastāmbhojaissapāśāṅkuśamadanadhanussāyakairvisphurantīm । āpīnottuṅgavakṣoruhakalaśaluṭhattārahārojjvalāṅgīṃ dhyāyedambhoruhasthāmaruṇimavasanāmīśvarīmīśvarāṇām ॥

lamityādipañca pūjām kuryāt, yathāśakti mūlamantram japet । 

laṃ – pṛthivītattvātmikāyai śrī lalitātripurasundarī parābhaṭṭārikāyai gandhaṃ parikalpayāmi – namaḥ haṃ – ākāśatattvātmikāyai śrī lalitātripurasundarī parābhaṭṭārikāyai puṣpaṃ parikalpayāmi – namaḥ yaṃ – vāyutattvātmikāyai śrī lalitātripurasundarī parābhaṭṭārikāyai dhūpaṃ parikalpayāmi – namaḥ raṃ – tejastattvātmikāyai śrī lalitātripurasundarī parābhaṭṭārikāyai dīpaṃ parikalpayāmi – namaḥ 
vaṃ – amṛtatattvātmikāyai śrī lalitātripurasundarī parābhaṭṭārikāyai amṛtanaivedyaṃ parikalpayāmi – namaḥ 
saṃ – sarvatattvātmikāyai śrī lalitātripurasundarī parābhaṭṭārikāyai tāmbūlādisarvopacārān parikalpayāmi – namaḥ

śrī devī sambodhanaṃ :

om aiṃ hrīṃ śrīm aiṃ klīṃ sauḥ om namastripurasundarī

nyāsāṅgadevatāḥ 

hṛdayadevī, śirodevī, śikhādevī, kavacadevī, netradevī, astradevī

tithinityādevatāḥ

kāmeśvarī, bhagamālinī, nityaklinne, bheruṇḍe, vahnivāsinī, mahāvajreśvarī, śivadūtī, tvarite, kulasundarī, nitye, nīlapatāke, vijaye, sarvamaṅgale, jvālāmālinī, citre, mahānitye, 

divyaughaguravaḥ :

parameśvaraparameśvarī, ṣaṣṭhīśamayi, mitreśamayī, uḍḍīśamayī, caryānāthamayī, lopāmudramayī, agastyamayī,

siddhaughaguravaḥ :

kālatāpaśamayī, dharmācāryamayī, muktakeśīśvaramayī, dīpakalānāthamayī, 

mānavaughaguravaḥ :

viṣṇudevamayī, prabhākaradevamayī, tejodevamayī, manojadevamayi, kalyāṇadevamayī, vāsudevamayī, ratnadevamayī, śrīrāmānandamayī,

śrīcakra prathamāvaraṇadevatāḥ 

aṇimāsiddhe, laghimāsiddhe, garimāsiddhe, mahimāsiddhe, īśitvasiddhe, vaśitvasiddhe, prākāmyasiddhe, bhuktisiddhe, icchāsiddhe, prāptisiddhe, sarvakāmasiddhe, brāhmī, māheśvarī, kaumāri, vaiṣṇavī, vārāhī, māhendrī, cāmuṇḍe, mahālakṣmī, sarvasaṅkṣobhiṇī, sarvavidrāviṇī, sarvākarṣiṇī, sarvavaśaṅkarī, sarvonmādinī, sarvamahāṅkuśe, sarvakhecarī, sarvabīje, sarvayone, sarvatrikhaṇḍe, trailokyamohana cakrasvāminī, prakaṭayoginī, 

śrīcakra dvitīyāvaraṇadevatāḥ 

kāmākarṣiṇī, buddhyākarṣiṇī, ahaṅkārākarṣiṇī, śabdākarṣiṇī, sparśākarṣiṇī, rūpākarṣiṇī, rasākarṣiṇī, gandhākarṣiṇī, cittākarṣiṇī, dhairyākarṣiṇī, smṛtyākarṣiṇī, nāmākarṣiṇī, bījākarṣiṇī, ātmākarṣiṇī, amṛtākarṣiṇī, śarīrākarṣiṇī, sarvāśāparipūraka cakrasvāminī, guptayoginī,

śrīcakra tṛtīyāvaraṇadevatāḥ 

anaṅgakusume, anaṅgamekhale, anaṅgamadane, anaṅgamadanāture, anaṅgarekhe, anaṅgaveginī, anaṅgāṅkuśe, anaṅgamālinī, sarvasaṅkṣobhaṇacakrasvāminī, guptatarayoginī,

śrīcakra caturthāvaraṇadevatāḥ 

sarvasaṅkṣobhiṇī, sarvavidrāvinī, sarvākarṣiṇī, sarvahlādinī, sarvasammohinī, sarvastambhinī, sarvajṛmbhiṇī, sarvavaśaṅkarī, sarvarañjanī, sarvonmādinī, sarvārthasādhike, sarvasampattipūriṇī, sarvamantramayī, sarvadvandvakṣayaṅkarī, sarvasaubhāgyadāyaka cakrasvāminī, sampradāyayoginī, 

śrīcakra pañcamāvaraṇadevatāḥ 

sarvasiddhiprade, sarvasampatprade, sarvapriyaṅkarī, sarvamaṅgalakāriṇī, sarvakāmaprade, sarvaduḥkhavimocanī, sarvamṛtyupraśamani, sarvavighnanivāriṇī, sarvāṅgasundarī, sarvasaubhāgyadāyinī, sarvārthasādhaka cakrasvāminī, kulottīrṇayoginī,

śrīcakra ṣaṣṭāvaraṇadevatāḥ 

sarvajñe, sarvaśakte, sarvaiśvaryapradāyinī, sarvajñānamayī, sarvavyādhivināśinī, sarvādhārasvarūpe, sarvapāpahare, sarvānandamayī, sarvarakṣāsvarūpiṇī, sarvepsitaphalaprade, sarvarakṣākaracakrasvāminī, nigarbhayoginī, 

śrīcakra saptamāvaraṇadevatāḥ 

vaśinī, kāmeśvarī, modinī, vimale, aruṇe, jayinī, sarveśvarī, kaulini, sarvarogaharacakrasvāminī, rahasyayoginī,

śrīcakra aṣṭamāvaraṇadevatāḥ 

bāṇinī, cāpinī, pāśinī, aṅkuśinī, mahākāmeśvarī, mahāvajreśvarī, mahābhagamālinī, sarvasiddhipradacakrasvāminī, atirahasyayoginī, 

śrīcakra navamāvaraṇadevatāḥ 

śrī śrī mahābhaṭṭārike, sarvānandamayacakrasvāminī, parāpararahasyayoginī,

navacakreśvarī nāmāni 

tripure, tripureśī, tripurasundarī, tripuravāsinī, tripurāśrīḥ, tripuramālinī, tripurasiddhe, tripurāmbā, mahātripurasundarī, 

śrīdevī viśeṣaṇāni – 

namaskāranavākṣarīca mahāmaheśvarī, mahāmahārājñī, mahāmahāśakte, mahāmahāgupte, mahāmahājñapte, mahāmahānande, mahāmahāskandhe, mahāmahāśaye, mahāmahā śrīcakranagarasāmrājñī, namaste namaste namaste namaḥ ।

Les bienfaits du Mantra :

eṣā vidyā mahāsiddhidāyinī smṛtimātrataḥ । agnivātamahākṣobhe rājārāṣṭrasyaviplave ॥ luṇṭhane taskarabhaye saṅgrāme salilaplave । samudrayānavikṣobhe bhūtapretādike bhaye ॥ apasmārajvaravyādhimṛtyukṣāmādijebhaye । śākinī pūtanāyakṣarakṣaḥkūṣmāṇḍaje bhaye ॥ mitrabhede grahabhaye vyasaneṣvābhicārike । anyeṣvapi ca doṣeṣu mālāmantraṃ smarennaraḥ ॥ tādṛśaṃ khaḍgamāpnoti yena hastasthitenavai । aṣṭādaśamahādvīpasamrāḍbhoktābhaviṣyati ॥ sarvopadravanirmuktassākṣācchivamayobhavet । āpatkāle nityapūjāṃ vistārātkartumārabhet ॥ 25 www.aghori.it ekavāraṃ japadhyānam sarvapūjāphalaṃ labhet । navāvaraṇadevīnāṃ lalitāyā mahaujanaḥ ॥ ekatra gaṇanārūpo vedavedāṅgagocaraḥ । sarvāgamarahasyārthaḥ smaraṇātpāpanāśinī ॥ lalitāyāmaheśānyā mālā vidyā mahīyasī । naravaśyaṃ narendrāṇāṃ vaśyaṃ nārīvaśaṅkaram ॥ aṇimādiguṇaiśvaryaṃ rañjanaṃ pāpabhañjanam । tattadāvaraṇasthāyi devatābṛndamantrakam ॥ mālāmantraṃ paraṃ guhyaṃ paraṃ dhāma prakīrtitam । śaktimālā pañcadhāsyācchivamālā ca tādṛśī ॥ tasmādgopyatarādgopyaṃ rahasyaṃ bhuktimuktidam ॥ ॥ iti śrī vāmakeśvaratantre umāmaheśvarasaṃvāde devīkhaḍgamālāstotraratnaṃ samāptam ॥

Traduction anglaise

Aucun commentaire:

Enregistrer un commentaire

Pas de commentaires anonymes, merci.

Related Posts Plugin for WordPress, Blogger...